Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 19.54



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 54

tabe svarūpa-rāma-rāya, kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta, prabhura phirāilā cita,
prabhura kichu sthira haila mana


SYNONYMS

tabe — thereafter; svarūpa-rāma-rāya — Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari’ nānā upāya — devising many means; mahāprabhura — Śrī Caitanya Mahāprabhu; kare āśvāsana — pacify; gāyena — they sang; saṅgama-gīta — meeting songs; prabhura — of Śrī Caitanya Mahāprabhu; phirāilā cita — transformed the heart; prabhura — of Śrī Caitanya Mahāprabhu; kichu — somewhat; sthira — peaceful; haila — became; mana — the mind.


TRANSLATION

Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful.